A 161-2 Nirvāṇatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 161/2
Title: Nirvāṇatantra
Dimensions: 22 x 10 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/1
Remarks:
Reel No. A 161-2 Inventory No. 47871
Title Nirvāṇatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 10.0 cm
Folios 29
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title ni.taṃ.and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/1
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kailāsaparvate ramie nānāratnopaśobhite ||
viparītaratāśaktā caṃḍī (2) papraccha śaṃkaram ||
śrīcaḍikovāca (!) ||
nirākāraṃ nirguṇaṃ ca stutinindāvivarjitaṃ ||
sunityaṃ sarva(3)kartāraṃ varṇātītaṃ suniścitaṃ ||
saṃjñādirahitaṃ śāṃtaṃ kimākāraṃ pratiṣṭhitaṃ ||
tasmād utpattir deve(4)śa, kim ākāreṇa jāyate (!) || (fol. 1v1–4)
End
idaṃ taṃtraṃ svaguptaṃ (!) ca praṇānte pi kadācana ||
na śrāvayed ahaktāya siddhihāniḥ prajāyate (3) ||
kadācid vā svaputrāya svaśiṣyāya mahātmane ||
śrāvayed bhaktiyuktāya yadi tad yogya(4)tā bhavet ||
śrutvā gopaya yatnena svayonim iva śailaje ||
saṃkṣepāt kathitaṃ kiṃcit ki(5)m anya (!) śrotum icchati (!) || 460 || (fol. 29r2–5)
Colophon
|| iti śrīnirvāṇataṃtre caṇḍikāśaṃkarasaṃvāde avadhū(6)tāśramavivaraṇaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || 14 || 5000?|| || (fol. 29r5–6)
Microfilm Details
Reel No. A 161/2
Date of Filming 12-10-1971
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-04-2007
Bibliography