A 161-2 Nirvāṇatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/2
Title: Nirvāṇatantra
Dimensions: 22 x 10 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/1
Remarks:


Reel No. A 161-2 Inventory No. 47871

Title Nirvāṇatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.0 cm

Folios 29

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title ni.taṃ.and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/1

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kailāsaparvate ramie nānāratnopaśobhite || 

viparītaratāśaktā caṃḍī (2) papraccha śaṃkaram || 

śrīcaḍikovāca (!) || 

nirākāraṃ nirguṇaṃ ca stutinindāvivarjitaṃ || 

sunityaṃ sarva(3)kartāraṃ varṇātītaṃ suniścitaṃ || 

saṃjñādirahitaṃ śāṃtaṃ kimākāraṃ pratiṣṭhitaṃ || 

tasmād utpattir deve(4)śa, kim ākāreṇa jāyate (!) || (fol. 1v1–4)

End

idaṃ taṃtraṃ svaguptaṃ (!) ca praṇānte pi kadācana || 

na śrāvayed ahaktāya siddhihāniḥ prajāyate (3) || 

kadācid vā svaputrāya svaśiṣyāya mahātmane || 

śrāvayed bhaktiyuktāya yadi tad yogya(4)tā bhavet || 

śrutvā gopaya yatnena svayonim iva śailaje || 

saṃkṣepāt kathitaṃ kiṃcit ki(5)m anya (!) śrotum icchati (!)  || 460 || (fol. 29r2–5)

Colophon

|| iti śrīnirvāṇataṃtre caṇḍikāśaṃkarasaṃvāde avadhū(6)tāśramavivaraṇaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || 14 || 5000?||     || (fol. 29r5–6)

Microfilm Details

Reel No. A 161/2

Date of Filming 12-10-1971

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-04-2007

Bibliography